Yudhishthira Worships the Sun

Yudhishthira Worships the Sun

Yudhishthira Worships the Sun

सूर्यदेव से अक्षय पात्र प्राप्त करने हेतु युधिष्ठिर द्वारा धौम्य रचित सूर्य स्तुति। 

 

सूर्योऽर्यमा भगस्त्वष्टा पूषार्क: सविता रविः |

गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ||

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् |

सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ||

इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः |

ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दौ वै वरुणो यमः ||

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः |

धर्मध्वजो वेदकर्ता वेदाङ्गों वेदवाहनः ||

कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः |

कला काष्ठा मुहूर्त्ताश्च क्षपा यामस्तथा क्षणः ||

संवत्सरकरोऽश्वत्थः काळचक्रो विभावसुः |

पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ||

कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः |

वरुणः सागरोऽशश्च जीमूतो जीवनोऽरिहा ||

भूताश्रयो भूतपतिः सर्वलोकनमस्कृत |

स्त्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ||

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः |

जयो विशालो वरदः सर्वधातुनिषेचिता ||

मनःसुपर्णो भूतादिः शीघ्रगः प्राणधारकः |

धन्वन्तरिर्धूमकेतुरादिदेवो दितेः सुतः ||

द्वादशात्मारविन्दाक्षः पिता माता पितामहः |

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ।। 

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः |

चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ।। 

एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः |

नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयम्भुवा ।। 

सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् |

वरकनकहुताशनप्रभं प्रणिपतितोऽस्मि हिताय भास्करम् ।। 

सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान् धनरत्नसञ्चयान् |

लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान् ।। 

इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः |

विमुच्यते शोकदवाग्नि सागरा ल्लभेत कामान् मनसा यथेप्सितान् ||